Sunday, May 17, 2015

Mahalakshmi Ashtakam



According to Hindu Mythology chanting of Mahalakshmi Ashtakam regularly is the most powerful way to please God Shiv and get his blessing.


Mahalakshmi Ashtakam Stotra in Hindi

महालक्ष्मि अष्टकं:

नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते ।
शङ्खचक्रगदाहस्ते महालक्ष्मि नमोऽस्तुते ॥१॥
नमस्ते गरुडारूढे कोलासुरभयंकरि ।
सर्वपापहरे देवि महालक्ष्मि नमोऽस्तुते ॥२॥
सर्वज्ञे सर्ववरदे सर्वदुष्टभयंकरि ।
सर्वदुःखहरे देवि महालक्ष्मि नमोऽस्तुते ॥३॥
सिद्धिबुद्धिप्रदे देवि भुक्तिमुक्तिप्रदायिनि ।
मन्त्रमूर्ते सदा देवि महालक्ष्मि नमोऽस्तुते ॥४॥
आद्यन्तरहिते देवि आद्यशक्तिमहेश्वरि ।
योगजे योगसम्भूते महालक्ष्मि नमोऽस्तुते ॥५॥
स्थूलसूक्ष्ममहारौद्रे महाशक्तिमहोदरे ।
महापापहरे देवि महालक्ष्मि नमोऽस्तुते ॥६॥
पद्मासनस्थिते देवि परब्रह्मस्वरूपिणि ।
परमेशि जगन्मातर्महालक्ष्मि नमोऽस्तुते ॥७॥
श्वेताम्बरधरे देवि नानालङ्कारभूषिते ।
जगत्स्थिते जगन्मातर्महालक्ष्मि नमोऽस्तुते ॥८॥
महालक्ष्म्यष्टकं स्तोत्रं यः पठेद्भक्तिमान्नरः ।
सर्वसिद्धिमवाप्नोति राज्यं प्राप्नोति सर्वदा ॥९॥
एककाले पठेन्नित्यं महापापविनाशनम् ।
द्विकालं यः पठेन्नित्यं धनधान्यसमन्वितः ॥१०॥
त्रिकालं यः पठेन्नित्यं महाशत्रुविनाशनम् ।
महालक्ष्मिर्भवेन्नित्यं प्रसन्ना वरदा शुभा ॥११॥

Mahalakshmi Ashtakam Stotra in English


Mahalakshmi ashtakam: namastestu mahamaye sripithe surapujite |
Namastesyu mahamaye shreepithe surpujite|
Shankh chakra gadahaste Mahalaxmi namostute||
Namaste garudarudhe kolhasur bhayankari|
Sarv paaphare devi Mahalaxmi namostute||
Sarvagy sarv varde sarvdusht bhayankari|
Sarvdukhhare devi Mahalaxmi namostute||
Siddhivriddhiprade devi bhakti, mukti pradayni|
Mantr-murte sada devi Mahalaxmi namostute||
Adhant rahite devi aadhyashakti maheshvari|
Yogje yogsambhute Mahalaxmi namostute |
Sthul sukshm maharaudre mahashakti mahodare|
Mahapaaphare devi Mahalaxmi namostute||
Padmasana stithe devi parbrahma swaroopini|
Parmeshi jagannmata Mahalaxmi namostute||
Shwetambar dhare devi nanalankaar bhushite|
Jagatsthite jagatmatar Mahalaxmi namostute||
Mahalaxmyashtak strotrm ya: pathe bhaktimannar:|
Sarv siddhi mapnoti rajym prapnoti sarvada||
Ek kale pathte nityam mahapaapvinashnam|
Dvikalam pathte nityam dhandhaanyam samanvitam||
Trikalam ya: pathate nityam mahashatru vinashnam|
Mahalaxmirbhavenityam prasanna varda shubha||
|| Iti Shree Mahalaxmi Aashtakam ||


No comments:

Post a Comment